Top 20 - Sanskrit shlok for happy new year 2025 | Happy new year Sanskrit shlok

Published By: bhaktihome
Published on: Wednesday, Jan 1, 2025
Last Updated: Wednesday, Jan 1, 2025
Read Time 🕛
4 minutes
Sanskrit shlok for happy new year
Table of contents

Sanskrit shlok for happy new year, Happy new year Sanskrit shlok - The dawn of a New Year brings new beginnings, hopes, and aspirations. Sanskrit, the ancient language of wisdom, offers timeless blessings and profound expressions to convey our wishes. 

Sanskrit shlok for happy new year | Happy new year Sanskrit shlok

As we step into 2025, let’s embrace the beauty of these Sanskrit shlokas to share messages of prosperity, peace, and happiness with our loved ones. These meaningful verses not only carry cultural depth but also radiate positivity and inspiration. Wishing everyone a harmonious and prosperous Nav Varsh with these sacred words of wisdom! 🌟🙏

 

1. शुभं भवतु लोकस्य, नववर्षं शुभप्रदम्

शुभं भवतु लोकस्य, नववर्षं शुभप्रदम्।
आयुः आरोग्यम् ऐश्वर्यं, शान्तिं च सन्तु सर्वदा॥
Meaning: May the New Year bring happiness, health, prosperity, and peace to everyone.

2. सर्वारम्भा शुभं सन्तु, सर्वे सिद्धिं प्रयान्तु च।

सर्वारम्भा शुभं सन्तु, सर्वे सिद्धिं प्रयान्तु च।
नववर्षे मङ्गलं भूयात्, सर्वलोकहिताय च॥
Meaning: May all endeavors bring success, and may the New Year be auspicious for the welfare of all.

3. मङ्गलं भवतु सर्वत्र, जयः सर्वत्र भूयते।

मङ्गलं भवतु सर्वत्र, जयः सर्वत्र भूयते।
नववर्षे शुभं प्राप्य, सर्वे सन्तु सुखिनः सदा॥
Meaning: May success and auspiciousness prevail everywhere, and may all be happy in the New Year.

4. नववर्षं सुखदं शान्तं, समृद्धं सम्पदावहम्।

नववर्षं सुखदं शान्तं, समृद्धं सम्पदावहम्।
धर्मार्थकाममोक्षेषु, सिद्धिं सर्वत्र साधयेत्॥
Meaning: May the New Year bring happiness, peace, prosperity, and success in all aspects of life, including righteousness, wealth, desires, and liberation.

5. सर्वेषां मंगलं भूयात्, सर्वेषां जयमस्तु च।

सर्वेषां मंगलं भूयात्, सर्वेषां जयमस्तु च।
नववर्षे विजयः सिद्धिः, सर्वत्र सम्पदाः सदा॥
Meaning: May everyone be blessed, victorious, and successful, with prosperity flourishing throughout the New Year.

6. अभीष्ट सिद्धिर्मेधाश्च, संतोषः सुकृती भवेत्।

अभीष्ट सिद्धिर्मेधाश्च, संतोषः सुकृती भवेत्।
नववर्षे सदा लाभं, शान्तिं सौख्यं प्रदास्यति॥
Meaning: May the New Year grant success, wisdom, contentment, and bring peace and happiness to all.

7. नूतनं वर्षं हर्षदं, मंगलं शान्तिप्रदायकम्।

नूतनं वर्षं हर्षदं, मंगलं शान्तिप्रदायकम्।
सर्वेषां मंगलं नित्यं, जयः सर्वत्र शाश्वतः॥
Meaning: May the New Year bring joy, peace, and eternal blessings to all, along with success in every aspect of life.

8. नववर्षे धनं धर्मं, स्वास्थ्यं सौख्यं च सन्ततम्।

नववर्षे धनं धर्मं, स्वास्थ्यं सौख्यं च सन्ततम्।
प्रसन्नता च सौम्यता, सर्वत्र वर्धते सदा॥
Meaning: May the New Year bring wealth, righteousness, health, happiness, and positivity, growing forever in abundance.

9. नववर्षे नित्यं भक्तिः, सद्गुणा भुवने सदा।

नववर्षे नित्यं भक्तिः, सद्गुणा भुवने सदा।
सर्वजनहितं भूयात्, सर्वत्र शान्तिरस्तु च॥
Meaning: May the New Year bring constant devotion, virtues, and well-being for all, along with peace everywhere.

10. सर्वे भवन्तु सुखिनः, सर्वे भवन्तु निरामयाः।

सर्वे भवन्तु सुखिनः, सर्वे भवन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु, नववर्षं शुभप्रदम्॥
Meaning: May everyone be happy, healthy, and witness auspiciousness in the New Year.

 

11. शुभं करोति कल्याणं, आरोग्यं धनसंपदा।

शुभं करोति कल्याणं, आरोग्यं धनसंपदा।
शत्रुबुद्धिविनाशाय, दीपज्योतिर्नमोऽस्तुते॥
Meaning: May this year bring prosperity, good health, and wealth, removing all obstacles and negativity.

12. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः।

सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु, मा कश्चिद् दुःखभाग्भवेत्॥
Meaning: May everyone be happy, healthy, and prosperous. Let no one experience sorrow.

13. नूतनं वर्षमायातं, मंगलानां शुभाय च।

नूतनं वर्षमायातं, मंगलानां शुभाय च।
समृद्धिं सर्वजीवेषु, हरिः प्रीतो सदा भवेत्॥
Meaning: The New Year brings auspiciousness and blessings. May Lord Hari always remain pleased.

14. आरोग्यम् परमं भाग्यं, सुखं परमं धनम्।

आरोग्यम् परमं भाग्यं, सुखं परमं धनम्।
संतोषः परमं नित्यं, नूतनं वर्षमङ्गलम्॥
Meaning: Good health is the greatest blessing, and happiness is true wealth. May the New Year bring contentment and joy.

15. विद्या विनययुक्तेन, समयं कर्तुमिच्छता।

विद्या विनययुक्तेन, समयं कर्तुमिच्छता।
नूतनं वर्षमायातं, सर्वार्थसिद्धिदायकम्॥
Meaning: The New Year is here to bring fulfillment and success to the wise and humble.

16. शुभस्य शीघ्रं आरंभं, कल्याणस्य च साधनम्।

शुभस्य शीघ्रं आरंभं, कल्याणस्य च साधनम्।
नूतनं वर्षमायातं, सर्वमङ्गलकारणम्॥
Meaning: May the New Year quickly begin all that is good and auspicious, bringing blessings to all.

17. नववर्षं मंगलं भवतु, शुभकार्येषु सन्नद्धाः।

नववर्षं मंगलं भवतु, शुभकार्येषु सन्नद्धाः।
सर्वे सन्तु प्रसन्नात्मा, सर्वत्र मंगलं भवेत्॥
Meaning: May the New Year be auspicious, motivating good deeds. Let happiness and blessings prevail everywhere.

18. धर्मः प्रीतिर्मेधाश्च, विजयः सर्वसम्पदः।

धर्मः प्रीतिर्मेधाश्च, विजयः सर्वसम्पदः।
सुखं संतोषयुक्तं च, नूतनं वर्षमागतम्॥
Meaning: May the New Year bring righteousness, wisdom, victory, prosperity, and contentment.

19. काले समये यः कर्ता, धर्माराधन तत्परः।

काले समये यः कर्ता, धर्माराधन तत्परः।
तस्मै नूतनवर्षे च, सिद्धिं सर्वां प्रदास्यति॥
Meaning: To those who are dutiful and righteous, the New Year will bring complete success and blessings.

20. नववर्षे सर्वे जनाः, सुखं संतोषपूर्णताम्।

नववर्षे सर्वे जनाः, सुखं संतोषपूर्णताम्।
कर्मणा भावनाभिश्च, विजयन्तु परस्परम्॥
Meaning: In the New Year, may everyone find happiness, satisfaction, and success through actions and intentions.

 

BhaktiHome