Ganesh anga pooja: In Hinduism, Anga Puja is an integral part of deity worship rituals. During Ganesh Puja, devotees perform Anga Puja to please Lord Ganesha. In Anga Puja, each important part of Lord Ganesha is worshipped with the chanting of holy mantras.
Ganesh anga pooja mantra and vidhi
हिंदू धर्म में, अंग पूजा देव पूजा अनुष्ठानों का अभिन्न अंग है। गणेश पूजा के दौरान, भक्त भगवान गणेश को प्रसन्न करने के लिए अंग पूजा करते हैं। अंग पूजा में भगवान गणेश के प्रत्येक महत्वपूर्ण अंग की पूजा पवित्र मंत्र के जाप के साथ की जाती है।
List of Ganesha Mantra for each vital body part
Legs
ॐ गणेश्वराय नमः - पादौ पूजयामि।
Om Ganeshwaraya Namah, Paadou Poojayaami 
Knee
ॐ विघ्नराजाय नमः - जानुनि पूजयामि।
Om Vighnarajaya Namah, Jaanuni Poojayaami
Thighs
ॐ आखुवाहनाय नमः - ऊरूः पूजयामि।
Om Akhuvahanaya Namah, Oorooh Poojayaami
 
Buttocks
ॐ हेरम्बाय नमः - कटि पूजयामि।
Om Herambaya Namah, Kati Poojayaami
Navel (नाभि)
ॐ कामरी सूनवे नमः - नाभिं पूजयामि।
Om Kaamari Sunve Namah, Naabhim Poojayaami
Stomach
ॐ लम्बोदराय नमः - उदरं पूजयामि।
Om Lambodaraya Namah, Udaram Poojayaami
 
Bosom
ॐ गौरीसुताय नमः - स्तनौ पूजयामि।
Om Gaurisutaya Namah, Stanau Poojayaami
Chest
ॐ गणनाथाय नमः - हृदयं पूजयामि।
Om Gananathaya Namah, Hrudayam Poojayaami
 
Throat
ॐ स्थूल कण्ठाय नमः - कण्ठं पूजयामि।
Om Sthula Kanthaya Namah, Kantham Poojayaami
 
Shoulders
ॐ पाश हस्ताय नमः - स्कन्धौ पूजयामि।
Om Pasha-hastaya Namah, Skandhau Poojayaami
 
Hands
ॐ गजवक्त्राय नमः - हस्तान् पूजयामि।
Om Gajavaktraya Namah, Hastaan Poojayaami
Face
ॐ स्कन्दाग्रजाय नमः - वक्त्रं पूजयामि।
Om Skandagrajaya Namah, Vaktram Poojayaami
Forehead
ॐ विघ्नराजाय नमः - ललाटं पूजयामि।
Om Vighnarajaya Namah, Lalaatam Poojayaami
 
Head
ॐ सर्वेश्वराय नमः - शिरः पूजयामि।
Om Sarveshvaraya Namah, Shirah Poojayaami
Whole Body
ॐ गणाधिपताय नमः - सर्वाङ्गाणि पूजयामि।
Om Ganadhipataya Namah, Sarvaangaani Poojayaami – 
Ganesh anga pooja Other mantra
ॐ पार्वतीनन्दनाय नमः – पादौ पूजयामि ।
ॐ गणेशाय नमः – गुल्फौ पूजयामि ।
ॐ जगद्धात्रे नमः – जङ्घे पूजयामि ।
ॐ जगद्वल्लभाय नमः – जानुनी पूजयामि ।
ॐ उमापुत्राय नमः – ऊरू पूजयामि ।
ॐ विकटाय नमः – कटिं पूजयामि ।
ॐ गुहाग्रजाय नमः – गुह्यं पूजयामि ।
ॐ महत्तमाय नमः – मेढ्रं पूजयामि ।
ॐ नाथाय नमः – नाभिं पूजयामि ।
ॐ उत्तमाय नमः – उदरं पूजयामि ।
ॐ विनायकाय नमः – वक्षःस्थलं पूजयामि ।
ॐ पाशच्छिदे नमः – पार्श्वौ पूजयामि ।
ॐ हेरम्बाय नमः – हृदयं पूजयामि ।
ॐ कपिलाय नमः – कण्ठं पूजयामि ।
ॐ स्कन्दाग्रजाय नमः – स्कन्धे पूजयामि ।
ॐ हरसुताय नमः – हस्तान् पूजयामि ।
ॐ ब्रह्मचारिणे नमः – बाहून् पूजयामि ।
ॐ सुमुखाय नमः – मुखं पूजयामि ।
ॐ एकदन्ताय नमः – दन्तौ पूजयामि ।
ॐ विघ्ननेत्रे नमः – नेत्रौ पूजयामि ।
ॐ शूर्पकर्णाय नमः – कर्णौ पूजयामि ।
ॐ फालचन्द्राय नमः – ललाटं पूजयामि ।
ॐ नागाभरणाय नमः – नासिकां पूजयामि ।
ॐ चिरन्तनाय नमः – चुबुकं पूजयामि ।
ॐ स्थूलोष्ठाय नमः – ओष्ठौ पूजयामि ।
ॐ गलन्मदाय नमः – गण्डे पूजयामि ।
ॐ कपिलाय नमः – कचान् पूजयामि ।
ॐ शिवप्रियाय नमः – शिरः पूजयामि ।
ॐ सर्वमङ्गलासुताय नमः – सर्वाण्यङ्गानि पूजयामि ।
अष्टोत्तर शतनामावली
श्री विघ्नेश्वर अष्टोत्तरशतनामावली पश्यतु ।
ॐ सुमुखाय नमः । ॐ एकदन्ताय नमः ।
ॐ कपिलायनमः । ॐ गजकर्णिकाय नमः ।
ॐ लम्बोदरायनमः । ॐ विकटाय नमः ।
ॐ विघ्नराजाय नमः । ॐ गणाधिपायनमः ।
ॐ धूमकेतवे नमः । ॐ गणाध्यक्षाय नमः ।
ॐ फालचन्द्राय नमः । ॐ गजाननाय नमः ।
ॐ वक्रतुण्डाय नमः । ॐ शूर्पकर्णाय नमः ।
ॐ हेरम्बाय नमः । ॐ स्कन्दपूर्वजाय नमः ।
ॐ सर्वसिद्धिप्रदाय नमः ।
 
    