Horoscopers.com

Looking for Horoscopes, Zodiac Signs, Astrology, Numerology & More..

Visit Horoscopers.com

 

Panchmukhi Hanuman Kavach in Hindi | English | Sanskrit

Published By: bhaktihome
Published on: Sunday, May 25, 2025
Last Updated: Sunday, May 25, 2025
Read Time 🕛
7 minutes
Rate it !
No votes yet
Panchmukhi Hanuman Kavach | पंचमुखी हनुमान कवच
Table of contents

Panchmukhi Hanuman Kavach in Hindi | Sanskrit - Panchmukhi Hanuman Kavach is a powerful protective prayer dedicated to Lord Hanuman in his rare and divine five-faced (Panchmukhi) form. Each face of Lord Hanuman in this form represents a different deity and energy, combining to offer immense protection, strength, and spiritual growth. 

Panchmukhi Hanuman Kavach in Hindi | Sanskrit

This sacred kavach (armor or shield) is believed to safeguard devotees from negative energies, black magic, fear, and enemies. Chanting or reciting the Panchmukhi Hanuman Kavach with devotion can help build courage, remove obstacles, and attract divine blessings in daily life.

 

Also Read - Panchamukhi Hanuman - The five faces significance & symbolism

 

Panchmukhi Hanuman Kavach in Hindi | Sanskrit - Short Mantra

Lord Hanuman / Vaanar (हनुमान / वानर): [East Facing]

ॐ पूर्व कपिमुखाय पञ्चमुखहनुमते टंटंटंटंटं सकलशत्रुसंहरणाय स्वाहा । 

Om Purva Kapimukhaya Panchamukha Hanumate Tan Tan Tan Tan Tan Sakala Shatru Samharanaya Swaha

Lord Narasingha (नरसिंह / नृसिंह): [South Facing]

ॐ दक्षिण मुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहाय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा ।

Om Dakshina Mukhaya Panchamukha Hanumate Karala Vadanaya Narasimhaya
Om Hraam Hreem Hroom Hraim Hraum Hrah Sakala Bhuta Preta Damanaya Swaha

Lord Garuda (गरुड़ ): [West Facing]

ॐ पश्चिम मुखाय गरुडाननाय पञ्चमुखहनुमते मंमंमंमंमं सकलविषहराय स्वाहा ।

Om Paschima Mukhaya Garudananaaya Panchamukha Hanumate Mam Mam Mam Mam Mam Sakala Visha Haraya Swaha

Lord Varaha (वराह): [North Facing] 

ॐ उत्तरमुखायादि वराहाय लंलंलंलंलं नृसिंहाय नीलकण्ठमूर्तये पञ्चमुखहनुमते स्वाहा ।

Om Uttara Mukhaya Adi Varahaya Lam Lam Lam Lam Lam Narasimhaya Neelakantha Moortaye Panchamukha Hanumate Swaha

Lord Hayagriva / Ashwa (हयग्रीव / अश्व ): [Upward Facing]

ॐ उर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये सकलप्रयोजननिर्वाहकाय स्वाहा ।

Om Urdhva Mukhaya Hayagrivaya Rum Rum Rum Rum Rum Rudra Moortaye Sakala Prayojana Nirvahakaya Swaha

Panchmukhi hanuman kavach meaning in English

1. ॐ पूर्व कपिमुखाय पञ्चमुखहनुमते टंटंटंटंटं सकलशत्रुसंहरणाय स्वाहा ।

Om Purva Kapimukhaya Panchamukha Hanumate Tan Tan Tan Tan Tan Sakala Shatru Samharanaya Swaha

Meaning:

  • Om – The universal sound.

  • Purva Kapimukhaya – To the east-facing monkey face of Panchamukhi Hanuman.

  • Panchamukha Hanumate – O five-faced Hanuman.

  • Tan Tan Tan Tan – Beej (seed) sound for destroying enemies.

  • Sakala Shatru Samharanaya – For the total destruction of all enemies.

  • Swaha – I offer this mantra (to the fire or divine).

Purpose: To eliminate all enemies, negative forces, or internal vices. The eastern face (Hanuman's own) grants strength, courage, and protection from foes.


2. ॐ दक्षिण मुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहाय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा ।

Om Dakshina Mukhaya Panchamukha Hanumate Karala Vadanaya Narasimhaya
Om Hraam Hreem Hroom Hraim Hraum Hrah Sakala Bhuta Preta Damanaya Swaha

Meaning:

  • Om Dakshina Mukhaya – To the south-facing face.

  • Panchamukha Hanumate Karala Vadanaya Narasimhaya – The terrifying face of Narasimha, part of the five-faced Hanuman.

  • Om Hraam Hreem Hroom Hraim Hraum Hrah – Beej mantras associated with Narasimha for protection.

  • Sakala Bhuta Preta Damanaya – For the control and destruction of all ghosts, spirits, and negative energies.

  • Swaha – I offer this mantra.

Purpose: Protection from evil spirits, black magic, and paranormal influences. The southern face (Narasimha) is fierce and grants supreme protection.


3. ॐ पश्चिम मुखाय गरुडाननाय पञ्चमुखहनुमते मंमंमंमंमं सकलविषहराय स्वाहा ।

Om Paschima Mukhaya Garudananaaya Panchamukha Hanumate Mam Mam Mam Mam Mam Sakala Visha Haraya Swaha

Meaning:

  • Om Paschima Mukhaya Garudanaya – To the west-facing face of Garuda (eagle).

  • Panchamukha Hanumate – To five-faced Hanuman.

  • Mam Mam Mam Mam Mam – Beej sound associated with Garuda.

  • Sakala Vishaharaya – For removing all poisons (physical, mental, or spiritual).

  • Swaha – I offer this mantra.

Purpose: Healing from poison, toxins, and diseases. The western face (Garuda) is known for removing poison and snake-related fears.


4. ॐ उत्तरमुखायादि वराहाय लंलंलंलंलं नृसिंहाय नीलकण्ठमूर्तये पञ्चमुखहनुमते स्वाहा ।

Om Uttara Mukhaya Adi Varahaya Lam Lam Lam Lam Lam Narasimhaya Neelakantha Moortaye Panchamukha Hanumate Swaha

Meaning:

  • Om Uttar Mukhaya Adi Varahaya – To the north-facing Varaha (boar incarnation).

  • Lam Lam Lam Lam Lam – Beej sound for Earth element and stability.

  • Narasimhaya Neelakantha Moortaye Panchamukha Hanumate – Invoking the form of Narasimha and Neelkanth (blue-throated form).

  • Swaha – I offer this mantra.

Purpose: Protection of Dharma, upliftment, and destruction of ego and evil. The northern face (Varaha) grants stability and salvation from sins.


5. ॐ उर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये सकलप्रयोजननिर्वाहकाय स्वाहा ।

Om Urdhva Mukhaya Hayagrivaya Rum Rum Rum Rum Rum Rudra Moortaye Sakala Prayojana Nirvahakaya Swaha

Meaning:

  • Om Urdhva Mukhaya Hayagrivaya – To the upward-facing Hayagriva (horse-headed incarnation of Vishnu, deity of knowledge).

  • Rum Rum Rum Rum Rum – Beej sounds associated with wisdom and clarity.

  • Rudra Moortaye – To the form of Rudra (fierce form of Shiva).

  • Sakala Prayojana Nirvahakaya – The fulfiller of all objectives and purposes.

  • Swaha – I offer this mantra.

Purpose: For attaining wisdom, success, and fulfillment of all desires. The upward face (Hayagriva) grants knowledge, speech power, and divine insight.

 

About Panchamukhi Hanuman Kavach

Panchamukhi Hanuman Kavach was taught by Lord Rama to Sita upon her request. This is mentioned at the conclusion of certain versions of the stotra, indicating its divine origin and significance.

The Panchamukhi Hanuman Kavach is a powerful hymn dedicated to Lord Hanuman in his five-faced form, known as Panchamukhi Hanuman. Each face represents a different aspect of divinity:

  • East Face (Hanuman): Grants purity of mind and success.
  • South Face (Narasimha): Provides protection and fearlessness.
  • West Face (Garuda): Removes black magic and poisons.
  • North Face (Varaha): Bestows prosperity and wealth.
  • Upward Face (Hayagriva): Offers knowledge and good progeny.

This kavach is revered for its protective qualities, believed to shield devotees from negative energies, evil spirits, and other dangers. Reciting it with devotion is said to invoke the combined blessings of these five divine aspects.

 

Panchmukhi Hanuman Kavach in Hindi - Full

 

श्रीगणेशाय नमः ।

ॐ श्री पञ्चवदनायाञ्जनेयाय नमः । ॐ अस्य श्री
पञ्चमुखहनुमन्मन्त्रस्य ब्रह्मा ऋषिः ।

गायत्रीछन्दः । पञ्चमुखविराट् हनुमान्देवता । ह्रीं बीजं ।
श्रीं शक्तिः । क्रौं कीलकं । क्रूं कवचं । क्रैं अस्त्राय फट् ।
इति दिग्बन्धः ।


श्री गरुड उवाच ।

अथ ध्यानं प्रवक्ष्यामि श्रृणुसर्वाङ्गसुन्दरि ।
यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ १॥

पञ्चवक्त्रं महाभीमं त्रिपञ्चनयनैर्युतम् ।
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ २॥

पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् ।
दन्ष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ ३॥

अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् ।
अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥ ४॥

पश्चिमं गारुडं वक्त्रं वक्रतुण्डं महाबलम् ॥

सर्वनागप्रशमनं विषभूतादिकृन्तनम् ॥ ५॥

उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् ।
पातालसिंहवेतालज्वररोगादिकृन्तनम् ॥ ६॥

ऊर्ध्वं हयाननं घोरं दानवान्तकरं परम् ।
येन वक्त्रेण विप्रेन्द्र तारकाख्यं महासुरम् ॥ ७॥

जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् ।
ध्यात्वा पञ्चमुखं रुद्रं हनुमन्तं दयानिधिम् ॥ ८॥

खड्गं त्रिशूलं खट्वाङ्गं पाशमङ्कुशपर्वतम् ।
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम् ॥ ९॥

भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुङ्गवम् ।
एतान्यायुधजालानि धारयन्तं भजाम्यहम् ॥ १०॥

प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् ।
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ ११॥

सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् ।
पञ्चास्यमच्युतमनेकविचित्रवर्णवक्त्रं
शशाङ्कशिखरं कपिराजवर्यम ।
पीताम्बरादिमुकुटैरूपशोभिताङ्गं
पिङ्गाक्षमाद्यमनिशं मनसा स्मरामि ॥ १२॥

मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् ।
शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर ॥ १३॥

ॐ हरिमर्कट मर्कट मन्त्रमिदं
परिलिख्यति लिख्यति वामतले ।
यदि नश्यति नश्यति शत्रुकुलं
यदि मुञ्चति मुञ्चति वामलता ॥ १४॥

इदं कवचं पठित्वा तु महाकवचं पठेन्नरः ।
एकवारं जपेत्स्तोत्रं सर्वशत्रुनिवारणम् ॥ १५॥

द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् ।
त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम् ॥ १६॥

चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् ।
पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम् ॥ १७॥

षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम् ।
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ॥ १८॥

अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् ।
नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥ १९॥

दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् ।
रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्ध्रुवम् ॥ २०॥

निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः ।
कवचस्मरणेनैव महाबलमवाप्नुयात् ॥ २१॥

॥ इति श्रीसुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं
श्रीपञ्चमुखहनुमत्कवचं सम्पूर्णम् ॥


Swaha Mantra - स्वाहा मंत्र

ॐ हरिमर्कटाय स्वाहा ।

ॐ नमो भगवते पञ्चवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा । 

ॐ नमो भगवते पञ्चवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा ।

ॐ नमो भगवते पञ्चवदनाय पश्चिममुखाय गरुडाननाय सकलविषहराय स्वाहा ।

ॐ नमो भगवते पञ्चवदनायोत्तरमुखायादिवराहाय सकलसम्पत्कराय स्वाहा ।

ॐ नमो भगवते पञ्चवदनायोर्ध्वमुखाय हयग्रीवाय सकलजनवशङ्कराय स्वाहा ।


ॐ अस्य श्री पञ्चमुखहनुमन्मन्त्रस्य श्रीरामचन्द्र
ऋषिः । अनुष्टुप्छन्दः । पञ्चमुखवीरहनुमान् देवता ।

हनुमानिति बीजम् । वायुपुत्र इति शक्तिः । अञ्जनीसुत इति कीलकम् ।
श्रीरामदूतहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः ।
इति ऋष्यादिकं विन्यसेत् ।


These are for invoking Lord Hanuman.

Kara Nyasa (करन्यास):

  1. ॐ अञ्जनीसुताय अङ्गुष्ठाभ्यां नमः ।
    Salutations to Anjaneya (Hanuman), offered to both thumbs.

  2. ॐ रुद्रमूर्तये तर्जनीभ्यां नमः ।
    Salutations to Rudra-form Hanuman, offered to the index fingers.

  3. ॐ वायुपुत्राय मध्यमाभ्यां नमः ।
    Salutations to Vayu’s son (Hanuman), offered to the middle fingers.

  4. ॐ अग्निगर्भाय अनामिकाभ्यां नमः ।
    Salutations to the fire-embodied one, offered to the ring fingers.

  5. ॐ रामदूताय कनिष्ठिकाभ्यां नमः ।
    Salutations to Rama’s messenger, offered to the little fingers.

  6. ॐ पञ्चमुखहनुमते करतलकरपृष्ठाभ्यां नमः ।
    Salutations to the five-faced Hanuman, offered to the front and back of the palms.

🔚 इति करन्यासः ।Thus ends the Kara Nyasa (hand purification ritual).


🧘‍♂️ Anga Nyasa (अंगन्यास):

  1. ॐ अञ्जनीसुताय हृदयाय नमः ।
    Salutations to Anjani's son, offered to the heart.

  2. ॐ रुद्रमूर्तये शिरसे स्वाहा ।
    Obeisance to Rudra-form Hanuman, offered to the head.

  3. ॐ वायुपुत्राय शिखायै वषट् ।
    Salutations to Vayu’s son, offered to the crown (topknot).

  4. ॐ अग्निगर्भाय कवचाय हुम् ।
    To the fire-embodied Hanuman, a protective armor is invoked.

  5. ॐ रामदूताय नेत्रत्रयाय वौषट् ।
    To Rama’s messenger, offered to the three eyes.

  6. ॐ पञ्चमुखहनुमते अस्त्राय फट् ।
    To Panchamukha Hanuman, the weapon (astra) is activated.

🕉️ पञ्चमुखहनुमते स्वाहा ।Salutations to Panchamukha Hanuman.
 

इति दिग्बन्धः ।

These mantras are used in Nyasa Vidhi (ritualistic placement of mantras on body parts), especially before chanting Hanuman Kavach or other advanced prayers to Panchamukhi Hanuman for protection, power, and divine connection.


अथ ध्यानम् ।

वन्दे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं

दिव्यालङ्करणं त्रिपञ्चनयनं देदीप्यमानं रुचा ।

हस्ताब्जैरसिखेटपुस्तकसुधाकुम्भाङ्कुशाद्रिं हलं

खट्वाङ्गं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ।


अथ मन्त्रः ।

ॐ श्रीरामदूतायाञ्जनेयाय वायुपुत्राय महाबलपराक्रमाय

सीतादुःखनिवारणाय लङ्कादहनकारणाय महाबलप्रचण्डाय

फाल्गुनसखाय कोलाहलसकलब्रह्माण्डविश्वरूपाय

सप्तसमुद्रनिर्लङ्घनाय पिङ्गलनयनायामितविक्रमाय

सूर्यबिम्बफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालङ्कृताय

सञ्जीविनीसञ्जीविताङ्गदलक्ष्मणमहाकपिसैन्यप्राणदाय

दशकण्ठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहित-

रामवरप्रदाय षट्प्रयोगागमपञ्चमुखवीरहनुमन्मन्त्रजपे विनियोगः ।


ॐ हरिमर्कटमर्कटाय बंबंबंबंबं वौषट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय फंफंफंफंफं फट् स्वाहा ।
ॐ हरिमर्कटमर्कटाय खेंखेंखेंखेंखें मारणाय स्वाहा ।
ॐ हरिमर्कटमर्कटाय लुंलुंलुंलुंलुं आकर्षितसकलसम्पत्कराय स्वाहा ।
ॐ हरिमर्कटमर्कटाय धंधंधंधंधं शत्रुस्तम्भनाय स्वाहा ।
ॐ टंटंटंटंटं कूर्ममूर्तये पञ्चमुखवीरहनुमते
परयन्त्रपरतन्त्रोच्चाटनाय स्वाहा ।

ॐ कंखंगंघंङं चंछंजंझंञं टंठंडंढंणं
तंथंदंधंनं पंफंबंभंमं यंरंलंवं शंषंसंहं
ळंक्षं स्वाहा ।
इति दिग्बन्धः ।

ॐ पूर्वकपिमुखाय पञ्चमुखहनुमते टंटंटंटंटं
सकलशत्रुसंहरणाय स्वाहा ।

ॐ दक्षिणमुखाय पञ्चमुखहनुमते करालवदनाय नरसिंहाय
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा ।
ॐ पश्चिममुखाय गरुडाननाय पञ्चमुखहनुमते मंमंमंमंमं
सकलविषहराय स्वाहा ।

ॐ उत्तरमुखायादिवराहाय लंलंलंलंलं नृसिंहाय नीलकण्ठमूर्तये
पञ्चमुखहनुमते स्वाहा ।

ॐ उर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये
सकलप्रयोजननिर्वाहकाय स्वाहा ।

ॐ अञ्जनीसुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय
श्रीरामचन्द्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्माण्डनाथाय
कामदाय पञ्चमुखवीरहनुमते स्वाहा ।

भूतप्रेतपिशाचब्रह्मराक्षसशाकिनीडाकिन्यन्तरिक्षग्रह-
परयन्त्रपरतन्त्रोच्चटनाय स्वाहा ।
सकलप्रयोजननिर्वाहकाय पञ्चमुखवीरहनुमते
श्रीरामचन्द्रवरप्रसादाय जंजंजंजंजं स्वाहा ।
 

 

 

 

BhaktiHome