Language

सरस्वती अष्टकम्

Published By: Bhakti Home
Published on: Wednesday, Sep 13, 2023
Last Updated: Tuesday, Oct 31, 2023
पढ़ने का समय 🕛
1 minute
Saraswati ashtakam

॥ श्री सरस्वती अष्टकम् ॥

 

॥ शतानीक उवाच ॥
 

महामते महाप्राज्ञसर्वशास्त्रविशारद।

अक्षीणकर्मबन्धस्तुपुरुषो द्विजसत्तम॥१॥

मरणे यज्जोपेज्जाप्यंयं च भावमनुस्मरन्।

परं पदमवाप्नोतितन्मे ब्रूहि महामुने॥२॥

 

॥ शौनक उवाच ॥
 

इदमेव महाराजपृष्टवांस्ते पितामहः।

भीष्मं धर्मविदां श्रेष्ठंधर्मपुत्रो युधिष्ठिरः॥३॥

 

॥ युधिष्ठिर उवाच ॥
 

पितामह महाप्राज्ञसर्वशास्त्रविशारदः।

बृहस्पतिस्तुता देवीवागीशेन महात्मना।

आत्मायं दर्शयामासंसूर्य कोटिसमप्रभम्॥४॥

 

॥ सरस्वत्युवाच ॥
 

वरं वृणीष्व भद्रंते यत्ते मनसि विद्यते।

 

॥ बृहस्पतिरूवाच ॥
 

यदि मे वरदा देविदिव्यज्ञानं प्रयच्छ नः॥५॥

 

॥ देव्युवाच ॥
 

हन्त ते निर्मलज्ञानंकुमतिध्वंसकारणम्।

स्तोत्रणानेन यो भक्तयामां स्तुवन्ति मनीषिण॥६॥

 

॥ बृहस्पतिरूवाच ॥
 

लभते परमं ज्ञानंयतपरैरपि दुर्लभम्।

प्राप्नोति पुरुषो नित्यंमहामाया प्रसादतः॥७॥

 

॥ सरस्वत्युवाच ॥
 

त्रिसन्ध्यं प्रयतो नित्यंपठेदष्टकमुत्तमम्।

तस्य कण्ठे सदा वासंकरिष्यामि न संशयः॥८॥

 

॥ इति श्रीपद्मपुराणे सरस्वती अष्टकम् सम्पूर्णम् ॥

 

BhaktiHome